Original

चिरस्य खलु काकुत्स्थ पश्यामि त्वामिहागतम् ।श्रुतं तव मया चेदं विवासनमकारणम् ॥ १९ ॥

Segmented

चिरस्य खलु काकुत्स्थ पश्यामि त्वाम् इह आगतम् श्रुतम् तव मया च इदम् विवासनम् अकारणम्

Analysis

Word Lemma Parse
चिरस्य चिरस्य pos=i
खलु खलु pos=i
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
इह इह pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
विवासनम् विवासन pos=n,g=n,c=1,n=s
अकारणम् अकारण pos=a,g=n,c=1,n=s