Original

प्रतिगृह्य च तामर्चामुपविष्टं सराघवम् ।भरद्वाजोऽब्रवीद्वाक्यं धर्मयुक्तमिदं तदा ॥ १८ ॥

Segmented

प्रतिगृह्य च ताम् अर्चाम् उपविष्टम् स राघवम् भरद्वाजो ऽब्रवीद् वाक्यम् धर्म-युक्तम् इदम् तदा

Analysis

Word Lemma Parse
प्रतिगृह्य प्रतिग्रह् pos=vi
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
अर्चाम् अर्चा pos=n,g=f,c=2,n=s
उपविष्टम् उपविश् pos=va,g=m,c=2,n=s,f=part
pos=i
राघवम् राघव pos=n,g=m,c=2,n=s
भरद्वाजो भरद्वाज pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
तदा तदा pos=i