Original

मृगपक्षिभिरासीनो मुनिभिश्च समन्ततः ।राममागतमभ्यर्च्य स्वागतेनाह तं मुनिः ॥ १७ ॥

Segmented

मृग-पक्षिभिः आसीनो मुनिभिः च समन्ततः रामम् आगतम् अभ्यर्च्य स्वागतेन आह तम् मुनिः

Analysis

Word Lemma Parse
मृग मृग pos=n,comp=y
पक्षिभिः पक्षिन् pos=n,g=m,c=3,n=p
आसीनो आस् pos=va,g=m,c=1,n=s,f=part
मुनिभिः मुनि pos=n,g=m,c=3,n=p
pos=i
समन्ततः समन्ततः pos=i
रामम् राम pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
अभ्यर्च्य अभ्यर्चय् pos=vi
स्वागतेन स्वागत pos=n,g=n,c=3,n=s
आह अह् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s