Original

तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः ।उपानयत धर्मात्मा गामर्घ्यमुदकं ततः ॥ १६ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा राज-पुत्रस्य धीमतः उपानयत धर्म-आत्मा गाम् अर्घ्यम् उदकम् ततः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राज राजन् pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
उपानयत उपनी pos=v,p=3,n=s,l=lan
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
गाम् गो pos=n,g=,c=2,n=s
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
उदकम् उदक pos=n,g=n,c=2,n=s
ततः ततस् pos=i