Original

न्यवेदयत चात्मानं तस्मै लक्ष्मणपूर्वजः ।पुत्रौ दशरथस्यावां भगवन्रामलक्ष्मणौ ॥ १२ ॥

Segmented

न्यवेदयत च आत्मानम् तस्मै लक्ष्मण-पूर्वजः पुत्रौ दशरथस्य आवाम् भगवन् राम-लक्ष्मणौ

Analysis

Word Lemma Parse
न्यवेदयत निवेदय् pos=v,p=3,n=s,l=lan
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
लक्ष्मण लक्ष्मण pos=n,comp=y
पूर्वजः पूर्वज pos=n,g=m,c=1,n=s
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
आवाम् मद् pos=n,g=,c=1,n=d
भगवन् भगवत् pos=a,g=m,c=8,n=s
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d