Original

हुताग्निहोत्रं दृष्ट्वैव महाभागं कृताञ्जलिः ।रामः सौमित्रिणा सार्धं सीतया चाभ्यवादयत् ॥ ११ ॥

Segmented

हुत-अग्नि-होत्रम् दृष्ट्वा एव महाभागम् कृत-अञ्जलिः रामः सौमित्रिणा सार्धम् सीतया च अभ्यवादयत्

Analysis

Word Lemma Parse
हुत हु pos=va,comp=y,f=part
अग्नि अग्नि pos=n,comp=y
होत्रम् होत्र pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
एव एव pos=i
महाभागम् महाभाग pos=a,g=m,c=2,n=s
कृत कृ pos=va,comp=y,f=part
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
सौमित्रिणा सौमित्रि pos=n,g=m,c=3,n=s
सार्धम् सार्धम् pos=i
सीतया सीता pos=n,g=f,c=3,n=s
pos=i
अभ्यवादयत् अभिवादय् pos=v,p=3,n=s,l=lan