Original

ततस्त्वाश्रममासाद्य मुनेर्दर्शनकाङ्क्षिणौ ।सीतयानुगतौ वीरौ दूरादेवावतस्थतुः ॥ १० ॥

Segmented

ततस् त्व् आश्रमम् आसाद्य मुनेः दर्शन-काङ्क्षिनः सीतया अनुगतौ वीरौ दूराद् एव अवतस्थतुः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्व् तु pos=i
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
मुनेः मुनि pos=n,g=m,c=6,n=s
दर्शन दर्शन pos=n,comp=y
काङ्क्षिनः काङ्क्षिन् pos=a,g=m,c=1,n=d
सीतया सीता pos=n,g=f,c=3,n=s
अनुगतौ अनुगम् pos=va,g=m,c=1,n=d,f=part
वीरौ वीर pos=n,g=m,c=1,n=d
दूराद् दूर pos=a,g=n,c=5,n=s
एव एव pos=i
अवतस्थतुः अवस्था pos=v,p=3,n=d,l=lit