Original

ते तु तस्मिन्महावृक्ष उषित्वा रजनीं शिवाम् ।विमलेऽभ्युदिते सूर्ये तस्माद्देशात्प्रतस्थिरे ॥ १ ॥

Segmented

ते तु तस्मिन् महा-वृक्षे उषित्वा रजनीम् शिवाम् विमले ऽभ्युदिते सूर्ये तस्माद् देशात् प्रतस्थिरे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
वृक्षे वृक्ष pos=n,g=m,c=7,n=s
उषित्वा वस् pos=vi
रजनीम् रजनी pos=n,g=f,c=2,n=s
शिवाम् शिव pos=a,g=f,c=2,n=s
विमले विमल pos=a,g=m,c=7,n=s
ऽभ्युदिते अभ्युदि pos=va,g=m,c=7,n=s,f=part
सूर्ये सूर्य pos=n,g=m,c=7,n=s
तस्माद् तद् pos=n,g=m,c=5,n=s
देशात् देश pos=n,g=m,c=5,n=s
प्रतस्थिरे प्रस्था pos=v,p=3,n=p,l=lit