Original

इदं व्यसनमालोक्य राज्ञश्च मतिविभ्रमम् ।काम एवार्धधर्माभ्यां गरीयानिति मे मतिः ॥ ९ ॥

Segmented

इदम् व्यसनम् आलोक्य राज्ञः च मति-विभ्रमम् काम एव अर्ध-धर्माभ्याम् गरीयान् इति मे मतिः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
आलोक्य आलोकय् pos=vi
राज्ञः राजन् pos=n,g=m,c=6,n=s
pos=i
मति मति pos=n,comp=y
विभ्रमम् विभ्रम pos=n,g=m,c=2,n=s
काम काम pos=n,g=m,c=1,n=s
एव एव pos=i
अर्ध अर्ध pos=n,comp=y
धर्माभ्याम् धर्म pos=n,g=m,c=5,n=d
गरीयान् गरीयस् pos=a,g=m,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s