Original

अनाथश्चैव वृद्धश्च मया चैव विनाकृतः ।किं करिष्यति कामात्मा कैकेय्या वशमागतः ॥ ८ ॥

Segmented

अनाथः च एव वृद्धः च मया च एव विनाकृतः किम् करिष्यति काम-आत्मा कैकेय्या वशम् आगतः

Analysis

Word Lemma Parse
अनाथः अनाथ pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
pos=i
मया मद् pos=n,g=,c=3,n=s
pos=i
एव एव pos=i
विनाकृतः विनाकृत pos=a,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt
काम काम pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कैकेय्या कैकेयी pos=n,g=f,c=6,n=s
वशम् वश pos=n,g=m,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part