Original

सा हि देवी महाराजं कैकेयी राज्यकारणात् ।अपि न च्यावयेत्प्राणान्दृष्ट्वा भरतमागतम् ॥ ७ ॥

Segmented

सा हि देवी महा-राजम् कैकेयी राज्य-कारणात् अपि न च्यावयेत् प्राणान् दृष्ट्वा भरतम् आगतम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
हि हि pos=i
देवी देवी pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
राजम् राज pos=n,g=m,c=2,n=s
कैकेयी कैकेयी pos=n,g=f,c=1,n=s
राज्य राज्य pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
अपि अपि pos=i
pos=i
च्यावयेत् च्यावय् pos=v,p=3,n=s,l=vidhilin
प्राणान् प्राण pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
भरतम् भरत pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part