Original

स तु संविश्य मेदिन्यां महार्हशयनोचितः ।इमाः सौमित्रये रामो व्याजहार कथाः शुभाः ॥ ५ ॥

Segmented

स तु संविश्य मेदिन्याम् महार्ह-शयन-उचितः इमाः सौमित्रये रामो व्याजहार कथाः शुभाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
संविश्य संविश् pos=vi
मेदिन्याम् मेदिनी pos=n,g=f,c=7,n=s
महार्ह महार्ह pos=a,comp=y
शयन शयन pos=n,comp=y
उचितः उचित pos=a,g=m,c=1,n=s
इमाः इदम् pos=n,g=f,c=2,n=p
सौमित्रये सौमित्रि pos=n,g=m,c=4,n=s
रामो राम pos=n,g=m,c=1,n=s
व्याजहार व्याहृ pos=v,p=3,n=s,l=lit
कथाः कथा pos=n,g=f,c=2,n=p
शुभाः शुभ pos=a,g=f,c=2,n=p