Original

न हि तातं न शत्रुघ्नं न सुमित्रां परंतप ।द्रष्टुमिच्छेयमद्याहं स्वर्गं वापि त्वया विना ॥ ३२ ॥

Segmented

न हि तातम् न शत्रुघ्नम् न सुमित्राम् परंतप द्रष्टुम् इच्छेयम् अद्य अहम् स्वर्गम् वा अपि त्वया विना

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
तातम् तात pos=n,g=m,c=2,n=s
pos=i
शत्रुघ्नम् शत्रुघ्न pos=n,g=m,c=2,n=s
pos=i
सुमित्राम् सुमित्रा pos=n,g=f,c=2,n=s
परंतप परंतप pos=a,g=m,c=8,n=s
द्रष्टुम् दृश् pos=vi
इच्छेयम् इष् pos=v,p=1,n=s,l=vidhilin
अद्य अद्य pos=i
अहम् मद् pos=n,g=,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
वा वा pos=i
अपि अपि pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
विना विना pos=i