Original

न च सीता त्वया हीना न चाहमपि राघव ।मुहूर्तमपि जीवावो जलान्मत्स्याविवोद्धृतौ ॥ ३१ ॥

Segmented

न च सीता त्वया हीना न च अहम् अपि राघव मुहूर्तम् अपि जीवावो जलान् मत्स्याव् इव उद्धृतौ

Analysis

Word Lemma Parse
pos=i
pos=i
सीता सीता pos=n,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
हीना हा pos=va,g=f,c=1,n=s,f=part
pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
राघव राघव pos=n,g=m,c=8,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अपि अपि pos=i
जीवावो जीव् pos=v,p=1,n=d,l=lat
जलान् जल pos=n,g=n,c=5,n=s
मत्स्याव् मत्स्य pos=n,g=m,c=1,n=d
इव इव pos=i
उद्धृतौ उद्धृ pos=va,g=m,c=1,n=d,f=part