Original

नैतदौपयिकं राम यदिदं परितप्यसे ।विषादयसि सीतां च मां चैव पुरुषर्षभ ॥ ३० ॥

Segmented

न एतत् औपयिकम् राम यद् इदम् परितप्यसे विषादयसि सीताम् च माम् च एव पुरुष-ऋषभ

Analysis

Word Lemma Parse
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
औपयिकम् औपयिक pos=a,g=n,c=1,n=s
राम राम pos=n,g=m,c=8,n=s
यद् यत् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
परितप्यसे परितप् pos=v,p=2,n=s,l=lat
विषादयसि विषादय् pos=v,p=2,n=s,l=lat
सीताम् सीता pos=n,g=f,c=2,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
pos=i
एव एव pos=i
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s