Original

विलप्योपरतं रामं गतार्चिषमिवानलम् ।समुद्रमिव निर्वेगमाश्वासयत लक्ष्मणः ॥ २८ ॥

Segmented

विलप्य उपरतम् रामम् गत-अर्चिस् इव अनलम् समुद्रम् इव निर्वेगम् आश्वासयत लक्ष्मणः

Analysis

Word Lemma Parse
विलप्य विलप् pos=vi
उपरतम् उपरम् pos=va,g=m,c=2,n=s,f=part
रामम् राम pos=n,g=m,c=2,n=s
गत गम् pos=va,comp=y,f=part
अर्चिस् अर्चिस् pos=n,g=m,c=2,n=s
इव इव pos=i
अनलम् अनल pos=n,g=m,c=2,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
इव इव pos=i
निर्वेगम् निर्वेग pos=a,g=m,c=2,n=s
आश्वासयत आश्वासय् pos=v,p=3,n=s,l=lan
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s