Original

एतदन्यच्च करुणं विलप्य विजने बहु ।अश्रुपूर्णमुखो रामो निशि तूष्णीमुपाविशत् ॥ २७ ॥

Segmented

एतद् अन्यच् च करुणम् विलप्य विजने बहु अश्रु-पूर्ण-मुखः रामो निशि तूष्णीम् उपाविशत्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
अन्यच् अन्य pos=n,g=n,c=2,n=s
pos=i
करुणम् करुण pos=a,g=n,c=2,n=s
विलप्य विलप् pos=vi
विजने विजन pos=n,g=n,c=7,n=s
बहु बहु pos=a,g=n,c=2,n=s
अश्रु अश्रु pos=n,comp=y
पूर्ण पृ pos=va,comp=y,f=part
मुखः मुख pos=n,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
निशि निश् pos=n,g=f,c=7,n=s
तूष्णीम् तूष्णीम् pos=i
उपाविशत् उपविश् pos=v,p=3,n=s,l=lan