Original

अधर्मभय भीतश्च परलोकस्य चानघ ।तेन लक्ष्मण नाद्याहमात्मानमभिषेचये ॥ २६ ॥

Segmented

अधर्म-भय-भीतः च पर-लोकस्य च अनघ तेन लक्ष्मण न अद्य अहम् आत्मानम् अभिषेचये

Analysis

Word Lemma Parse
अधर्म अधर्म pos=n,comp=y
भय भय pos=n,comp=y
भीतः भी pos=va,g=m,c=1,n=s,f=part
pos=i
पर पर pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
pos=i
अनघ अनघ pos=a,g=m,c=8,n=s
तेन तेन pos=i
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
pos=i
अद्य अद्य pos=i
अहम् मद् pos=n,g=,c=1,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अभिषेचये अभिषेचय् pos=v,p=1,n=s,l=lat