Original

मा स्म सीमन्तिनी काचिज्जनयेत्पुत्रमीदृशम् ।सौमित्रे योऽहमम्बाया दद्मि शोकमनन्तकम् ॥ २१ ॥

Segmented

मा स्म सीमन्तिनी काचिज् जनयेत् पुत्रम् ईदृशम् सौमित्रे यो ऽहम् अम्बाया दद्मि शोकम् अनन्तकम्

Analysis

Word Lemma Parse
मा मा pos=i
स्म स्म pos=i
सीमन्तिनी सीमन्तिनी pos=n,g=f,c=1,n=s
काचिज् कश्चित् pos=n,g=f,c=1,n=s
जनयेत् जनय् pos=v,p=3,n=s,l=vidhilin
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
ईदृशम् ईदृश pos=a,g=m,c=2,n=s
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अम्बाया अम्बा pos=n,g=f,c=6,n=s
दद्मि दा pos=v,p=1,n=s,l=lat
शोकम् शोक pos=n,g=m,c=2,n=s
अनन्तकम् अनन्तक pos=a,g=m,c=2,n=s