Original

मया हि चिरपुष्टेन दुःखसंवर्धितेन च ।विप्रायुज्यत कौसल्या फलकाले धिगस्तु माम् ॥ २० ॥

Segmented

मया हि चिर-पुष्टेन दुःख-संवर्धितेन च विप्रायुज्यत कौसल्या फल-काले धिग् अस्तु माम्

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
हि हि pos=i
चिर चिर pos=a,comp=y
पुष्टेन पुष् pos=va,g=m,c=3,n=s,f=part
दुःख दुःख pos=n,comp=y
संवर्धितेन संवर्धय् pos=va,g=m,c=3,n=s,f=part
pos=i
विप्रायुज्यत विप्रयुज् pos=v,p=3,n=s,l=lan
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
फल फल pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
धिग् धिक् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s