Original

अद्येयं प्रथमा रात्रिर्याता जनपदाद्बहिः ।या सुमन्त्रेण रहिता तां नोत्कण्ठितुमर्हसि ॥ २ ॥

Segmented

अद्य इयम् प्रथमा रात्रिः याता जनपदाद् बहिः या सुमन्त्रेण रहिता ताम् न उत्कण्ठितुम् अर्हसि

Analysis

Word Lemma Parse
अद्य अद्य pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
प्रथमा प्रथम pos=a,g=f,c=1,n=s
रात्रिः रात्रि pos=n,g=f,c=1,n=s
याता या pos=va,g=f,c=1,n=s,f=part
जनपदाद् जनपद pos=n,g=m,c=5,n=s
बहिः बहिस् pos=i
या यद् pos=n,g=f,c=1,n=s
सुमन्त्रेण सुमन्त्र pos=n,g=m,c=3,n=s
रहिता रहित pos=a,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
उत्कण्ठितुम् उत्कण्ठ् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat