Original

नूनं जात्यन्तरे कस्मिं स्त्रियः पुत्रैर्वियोजिताः ।जनन्या मम सौमित्रे तदप्येतदुपस्थितम् ॥ १९ ॥

Segmented

नूनम् जाति-अन्तरे कस्मिन् स्त्रियः पुत्रैः वियोजिताः जनन्या मम सौमित्रे तद् अप्य् एतद् उपस्थितम्

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
जाति जाति pos=n,comp=y
अन्तरे अन्तर pos=a,g=n,c=7,n=s
कस्मिन् pos=n,g=n,c=7,n=s
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
वियोजिताः वियोजय् pos=va,g=f,c=1,n=p,f=part
जनन्या जननी pos=n,g=f,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=1,n=s
अप्य् अपि pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
उपस्थितम् उपस्था pos=va,g=n,c=1,n=s,f=part