Original

अर्थधर्मौ परित्यज्य यः काममनुवर्तते ।एवमापद्यते क्षिप्रं राजा दशरथो यथा ॥ १३ ॥

Segmented

अर्थ-धर्मौ परित्यज्य यः कामम् अनुवर्तते एवम् आपद्यते क्षिप्रम् राजा दशरथो यथा

Analysis

Word Lemma Parse
अर्थ अर्थ pos=n,comp=y
धर्मौ धर्म pos=n,g=m,c=2,n=d
परित्यज्य परित्यज् pos=vi
यः यद् pos=n,g=m,c=1,n=s
कामम् काम pos=n,g=m,c=2,n=s
अनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat
एवम् एवम् pos=i
आपद्यते आपद् pos=v,p=3,n=s,l=lat
क्षिप्रम् क्षिप्रम् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
दशरथो दशरथ pos=n,g=m,c=1,n=s
यथा यथा pos=i