Original

स हि सर्वस्य राज्यस्य मुखमेकं भविष्यति ।ताते च वयसातीते मयि चारण्यमाश्रिते ॥ १२ ॥

Segmented

स हि सर्वस्य राज्यस्य मुखम् एकम् भविष्यति ताते च वयसा अतीते मयि च अरण्यम् आश्रिते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
सर्वस्य सर्व pos=n,g=n,c=6,n=s
राज्यस्य राज्य pos=n,g=n,c=6,n=s
मुखम् मुख pos=n,g=n,c=1,n=s
एकम् एक pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
ताते तात pos=n,g=m,c=7,n=s
pos=i
वयसा वयस् pos=n,g=n,c=3,n=s
अतीते अती pos=va,g=m,c=7,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s
pos=i
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
आश्रिते आश्रि pos=va,g=m,c=7,n=s,f=part