Original

सुखी बत सभार्यश्च भरतः केकयीसुतः ।मुदितान्कोसलानेको यो भोक्ष्यत्यधिराजवत् ॥ ११ ॥

Segmented

सुखी बत स भार्यः च भरतः केकयी-सुतः मुदितान् कोसलान् एको यो भोक्ष्यत्य् अधिराज-वत्

Analysis

Word Lemma Parse
सुखी सुखिन् pos=a,g=m,c=1,n=s
बत बत pos=i
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
pos=i
भरतः भरत pos=n,g=m,c=1,n=s
केकयी केकयी pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
मुदितान् मुद् pos=va,g=m,c=2,n=p,f=part
कोसलान् कोसल pos=n,g=m,c=2,n=p
एको एक pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
भोक्ष्यत्य् भुज् pos=v,p=3,n=s,l=lrt
अधिराज अधिराज pos=n,comp=y
वत् वत् pos=i