Original

को ह्यविद्वानपि पुमान्प्रमदायाः कृते त्यजेत् ।छन्दानुवर्तिनं पुत्रं तातो मामिव लक्ष्मण ॥ १० ॥

Segmented

को ह्य् अविद्वान् अपि पुमान् प्रमदायाः कृते त्यजेत् छन्द-अनुवर्तिनम् पुत्रम् तातो माम् इव लक्ष्मण

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
ह्य् हि pos=i
अविद्वान् अविद्वस् pos=a,g=m,c=1,n=s
अपि अपि pos=i
पुमान् पुंस् pos=n,g=m,c=1,n=s
प्रमदायाः प्रमदा pos=n,g=f,c=6,n=s
कृते कृते pos=i
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin
छन्द छन्द pos=n,comp=y
अनुवर्तिनम् अनुवर्तिन् pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तातो तात pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
इव इव pos=i
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s