Original

स तं वृक्षं समासाद्य संध्यामन्वास्य पश्चिमाम् ।रामो रमयतां श्रेष्ठ इति होवाच लक्ष्मणम् ॥ १ ॥

Segmented

स तम् वृक्षम् समासाद्य संध्याम् अन्वास्य पश्चिमाम् रामो रमयताम् श्रेष्ठ इति ह उवाच लक्ष्मणम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
संध्याम् संध्या pos=n,g=f,c=2,n=s
अन्वास्य अन्वास् pos=vi
पश्चिमाम् पश्चिम pos=a,g=f,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
रमयताम् रमय् pos=va,g=m,c=6,n=p,f=part
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=1,n=s
इति इति pos=i
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s