Original

नातिक्रान्तमिदं लोके पुरुषेणेह केनचित् ।तव सभ्रातृभार्यस्य वासः प्राकृतवद्वने ॥ ९ ॥

Segmented

न अतिक्रान्तम् इदम् लोके पुरुषेण इह केनचित् तव स भ्रातृ-भार्यस्य वासः प्राकृत-वत् वने

Analysis

Word Lemma Parse
pos=i
अतिक्रान्तम् अतिक्रम् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
पुरुषेण पुरुष pos=n,g=m,c=3,n=s
इह इह pos=i
केनचित् कश्चित् pos=n,g=m,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
भ्रातृ भ्रातृ pos=n,comp=y
भार्यस्य भार्या pos=n,g=m,c=6,n=s
वासः वास pos=n,g=m,c=1,n=s
प्राकृत प्राकृत pos=a,comp=y
वत् वत् pos=i
वने वन pos=n,g=n,c=7,n=s