Original

आत्मानं त्वभ्यनुज्ञातमवेक्ष्यार्तः स सारथिः ।सुमन्त्रः पुरुषव्याघ्रमैक्ष्वाकमिदमब्रवीत् ॥ ८ ॥

Segmented

आत्मानम् त्व् अभ्यनुज्ञातम् अवेक्ष्य आर्तः स सारथिः सुमन्त्रः पुरुष-व्याघ्रम् ऐक्ष्वाकम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
त्व् तु pos=i
अभ्यनुज्ञातम् अभ्यनुज्ञा pos=va,g=m,c=2,n=s,f=part
अवेक्ष्य अवेक्ष् pos=vi
आर्तः आर्त pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सारथिः सारथि pos=n,g=m,c=1,n=s
सुमन्त्रः सुमन्त्र pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
ऐक्ष्वाकम् ऐक्ष्वाक pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan