Original

तौ तत्र हत्वा चतुरो महामृगान्वराहमृश्यं पृषतं महारुरुम् ।आदाय मेध्यं त्वरितं बुभुक्षितौ वासाय काले ययतुर्वनस्पतिम् ॥ ७९ ॥

Segmented

तौ तत्र हत्वा चतुरो महा-मृगान् वराहम् ऋश्यम् पृषतम् महारुरुम् आदाय मेध्यम् त्वरितम् बुभुक्षितौ वासाय काले ययतुः वनस्पतिम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
तत्र तत्र pos=i
हत्वा हन् pos=vi
चतुरो चतुर् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
मृगान् मृग pos=n,g=m,c=2,n=p
वराहम् वराह pos=n,g=m,c=2,n=s
ऋश्यम् ऋश्य pos=n,g=m,c=2,n=s
पृषतम् पृषत pos=n,g=m,c=2,n=s
महारुरुम् महारुरु pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
मेध्यम् मेध्य pos=a,g=n,c=2,n=s
त्वरितम् त्वरितम् pos=i
बुभुक्षितौ बुभुक्ष् pos=va,g=m,c=1,n=d,f=part
वासाय वास pos=n,g=m,c=4,n=s
काले काल pos=n,g=m,c=7,n=s
ययतुः या pos=v,p=3,n=d,l=lit
वनस्पतिम् वनस्पति pos=n,g=m,c=2,n=s