Original

तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः ।प्रातिष्ठत सह भ्रात्रा वैदेह्या च परंतपः ॥ ७५ ॥

Segmented

तीरम् तु समनुप्राप्य नावम् हित्वा नर-ऋषभः प्रातिष्ठत सह भ्रात्रा वैदेह्या च परंतपः

Analysis

Word Lemma Parse
तीरम् तीर pos=n,g=n,c=2,n=s
तु तु pos=i
समनुप्राप्य समनुप्राप् pos=vi
नावम् नौ pos=n,g=,c=2,n=s
हित्वा हा pos=vi
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
प्रातिष्ठत प्रस्था pos=v,p=3,n=s,l=lan
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
pos=i
परंतपः परंतप pos=a,g=m,c=1,n=s