Original

ततस्त्वां देवि सुभगे क्षेमेण पुनरागता ।यक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धये ॥ ७० ॥

Segmented

ततस् त्वाम् देवि सुभगे क्षेमेण पुनः आगता यक्ष्ये प्रमुदिता गङ्गे सर्व-काम-समृद्ध्यै

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
देवि देवी pos=n,g=f,c=8,n=s
सुभगे सुभग pos=a,g=f,c=8,n=s
क्षेमेण क्षेम pos=n,g=n,c=3,n=s
पुनः पुनर् pos=i
आगता आगम् pos=va,g=f,c=1,n=s,f=part
यक्ष्ये यज् pos=v,p=1,n=s,l=lrt
प्रमुदिता प्रमुद् pos=va,g=f,c=1,n=s,f=part
गङ्गे गङ्गा pos=n,g=f,c=8,n=s
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
समृद्ध्यै समृद्धि pos=n,g=f,c=4,n=s