Original

पुत्रो दशरथस्यायं महाराजस्य धीमतः ।निदेशं पालयत्वेनं गङ्गे त्वदभिरक्षितः ॥ ६८ ॥

Segmented

पुत्रो दशरथस्य अयम् महा-राजस्य धीमतः निदेशम् पालयत्व् एनम् गङ्गे त्वद्-अभिरक्षितः

Analysis

Word Lemma Parse
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
निदेशम् निदेश pos=n,g=m,c=2,n=s
पालयत्व् पालय् pos=v,p=3,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
गङ्गे गङ्गा pos=n,g=f,c=8,n=s
त्वद् त्वद् pos=n,comp=y
अभिरक्षितः अभिरक्ष् pos=va,g=m,c=1,n=s,f=part