Original

मध्यं तु समनुप्राप्य भागीरथ्यास्त्वनिन्दिता ।वैदेही प्राञ्जलिर्भूत्वा तां नदीमिदमब्रवीत् ॥ ६७ ॥

Segmented

मध्यम् तु समनुप्राप्य भागीरथ्यास् त्व् अनिन्दिता वैदेही प्राञ्जलिः भूत्वा ताम् नदीम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
मध्यम् मध्य pos=n,g=n,c=2,n=s
तु तु pos=i
समनुप्राप्य समनुप्राप् pos=vi
भागीरथ्यास् भागीरथी pos=n,g=f,c=6,n=s
त्व् तु pos=i
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s
वैदेही वैदेही pos=n,g=f,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=f,c=1,n=s
भूत्वा भू pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan