Original

ततस्तैश्चोदिता सा नौः कर्णधारसमाहिता ।शुभस्फ्यवेगाभिहता शीघ्रं सलिलमत्यगात् ॥ ६६ ॥

Segmented

ततस् तैः चोदिता सा नौः कर्णधार-समाहिता शुभ-स्फ्य-वेग-अभिहता शीघ्रम् सलिलम् अत्यगात्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तैः तद् pos=n,g=m,c=3,n=p
चोदिता चोदय् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
नौः नौ pos=n,g=,c=1,n=s
कर्णधार कर्णधार pos=n,comp=y
समाहिता समाधा pos=va,g=f,c=1,n=s,f=part
शुभ शुभ pos=a,comp=y
स्फ्य स्फ्य pos=n,comp=y
वेग वेग pos=n,comp=y
अभिहता अभिहन् pos=va,g=f,c=1,n=s,f=part
शीघ्रम् शीघ्रम् pos=i
सलिलम् सलिल pos=n,g=n,c=2,n=s
अत्यगात् अतिगा pos=v,p=3,n=s,l=lun