Original

अनुज्ञाय सुमन्त्रं च सबलं चैव तं गुहम् ।आस्थाय नावं रामस्तु चोदयामास नाविकान् ॥ ६५ ॥

Segmented

अनुज्ञाय सुमन्त्रम् च स बलम् च एव तम् गुहम् आस्थाय नावम् रामस् तु चोदयामास नाविकान्

Analysis

Word Lemma Parse
अनुज्ञाय अनुज्ञा pos=vi
सुमन्त्रम् सुमन्त्र pos=n,g=m,c=2,n=s
pos=i
pos=i
बलम् बल pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
गुहम् गुह pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
नावम् नौ pos=n,g=,c=2,n=s
रामस् राम pos=n,g=m,c=1,n=s
तु तु pos=i
चोदयामास चोदय् pos=v,p=3,n=s,l=lit
नाविकान् नाविक pos=n,g=m,c=2,n=p