Original

अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः ।ततो निषादाधिपतिर्गुहो ज्ञातीनचोदयत् ॥ ६४ ॥

Segmented

अथ आरुरोह तेजस्वी स्वयम् लक्ष्मण-पूर्वजः ततो निषाद-अधिपतिः गुहो ज्ञातीन् अचोदयत्

Analysis

Word Lemma Parse
अथ अथ pos=i
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
लक्ष्मण लक्ष्मण pos=n,comp=y
पूर्वजः पूर्वज pos=n,g=m,c=1,n=s
ततो ततस् pos=i
निषाद निषाद pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
गुहो गुह pos=n,g=m,c=1,n=s
ज्ञातीन् ज्ञाति pos=n,g=m,c=2,n=p
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan