Original

स भ्रातुः शासनं श्रुत्वा सर्वमप्रतिकूलयन् ।आरोप्य मैथिलीं पूर्वमारुरोहात्मवांस्ततः ॥ ६३ ॥

Segmented

स भ्रातुः शासनम् श्रुत्वा सर्वम् अप्रतिकूलयन् आरोप्य मैथिलीम् पूर्वम् आरुरोह आत्मवान् ततः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
शासनम् शासन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सर्वम् सर्व pos=n,g=n,c=2,n=s
अप्रतिकूलयन् अप्रतिकूलयत् pos=a,g=m,c=1,n=s
आरोप्य आरोपय् pos=vi
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s
पूर्वम् पूर्वम् pos=i
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
ततः ततस् pos=i