Original

आरोह त्वं नर व्याघ्र स्थितां नावमिमां शनैः ।सीतां चारोपयान्वक्षं परिगृह्य मनस्विनीम् ॥ ६२ ॥

Segmented

आरोह त्वम् नर-व्याघ्र स्थिताम् नावम् इमाम् शनैः सीताम् च आरोपय अन्वक्षम् परिगृह्य मनस्विनीम्

Analysis

Word Lemma Parse
आरोह आरुह् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
स्थिताम् स्था pos=va,g=f,c=2,n=s,f=part
नावम् नौ pos=n,g=,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
शनैः शनैस् pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
pos=i
आरोपय आरोपय् pos=v,p=2,n=s,l=lot
अन्वक्षम् अन्वक्ष pos=a,g=m,c=2,n=s
परिगृह्य परिग्रह् pos=vi
मनस्विनीम् मनस्विन् pos=a,g=f,c=2,n=s