Original

स तु दृष्ट्वा नदीतीरे नावमिक्ष्वाकुनन्दनः ।तितीर्षुः शीघ्रगां गङ्गामिदं लक्ष्मणमब्रवीत् ॥ ६१ ॥

Segmented

स तु दृष्ट्वा नदी-तीरे नावम् इक्ष्वाकु-नन्दनः तितीर्षुः शीघ्र-गाम् गङ्गाम् इदम् लक्ष्मणम् अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
नदी नदी pos=n,comp=y
तीरे तीर pos=n,g=n,c=7,n=s
नावम् नौ pos=n,g=,c=2,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
तितीर्षुः तितीर्षु pos=a,g=m,c=1,n=s
शीघ्र शीघ्र pos=a,comp=y
गाम् pos=a,g=f,c=2,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan