Original

ततस्तं समनुज्ञाय गुहमिक्ष्वाकुनन्दनः ।जगाम तूर्णमव्यग्रः सभार्यः सहलक्ष्मणः ॥ ६० ॥

Segmented

ततस् तम् समनुज्ञाय गुहम् इक्ष्वाकु-नन्दनः जगाम तूर्णम् अव्यग्रः स भार्यः सहलक्ष्मणः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
समनुज्ञाय समनुज्ञा pos=vi
गुहम् गुह pos=n,g=m,c=2,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
तूर्णम् तूर्णम् pos=i
अव्यग्रः अव्यग्र pos=a,g=m,c=1,n=s
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
सहलक्ष्मणः सहलक्ष्मण pos=a,g=m,c=1,n=s