Original

राममेव तु धर्मज्ञमुपगम्य विनीतवत् ।किमहं करवाणीति सूतः प्राञ्जलिरब्रवीत् ॥ ६ ॥

Segmented

रामम् एव तु धर्म-ज्ञम् उपगम्य विनीत-वत् किम् अहम् करवाणि इति सूतः प्राञ्जलिः अब्रवीत्

Analysis

Word Lemma Parse
रामम् राम pos=n,g=m,c=2,n=s
एव एव pos=i
तु तु pos=i
धर्म धर्म pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
उपगम्य उपगम् pos=vi
विनीत विनी pos=va,comp=y,f=part
वत् वत् pos=i
किम् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
इति इति pos=i
सूतः सूत pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan