Original

ततो वैखानसं मार्गमास्थितः सहलक्ष्मणः ।व्रतमादिष्टवान्रामः सहायं गुहमब्रवीत् ॥ ५८ ॥

Segmented

ततो वैखानसम् मार्गम् आस्थितः सहलक्ष्मणः व्रतम् आदिष्टवान् रामः सहायम् गुहम् अब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
वैखानसम् वैखानस pos=a,g=m,c=2,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
सहलक्ष्मणः सहलक्ष्मण pos=a,g=m,c=1,n=s
व्रतम् व्रत pos=n,g=n,c=2,n=s
आदिष्टवान् आदिश् pos=va,g=m,c=1,n=s,f=part
रामः राम pos=n,g=m,c=1,n=s
सहायम् सहाय pos=n,g=m,c=2,n=s
गुहम् गुह pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan