Original

तौ तदा चीरवसनौ जटामण्डलधारिणौ ।अशोभेतामृषिसमौ भ्रातरौ रामलक्ष्मणौ ॥ ५७ ॥

Segmented

तौ तदा चीर-वसनौ जटा-मण्डली-धारिनः अशोभेताम् ऋषि-समौ भ्रातरौ राम-लक्ष्मणौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
तदा तदा pos=i
चीर चीर pos=n,comp=y
वसनौ वसन pos=n,g=m,c=1,n=d
जटा जटा pos=n,comp=y
मण्डली मण्डल pos=n,comp=y
धारिनः धारिन् pos=a,g=m,c=1,n=d
अशोभेताम् शुभ् pos=v,p=3,n=d,l=lan
ऋषि ऋषि pos=n,comp=y
समौ सम pos=n,g=m,c=1,n=d
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d