Original

तत्क्षीरं राजपुत्राय गुहः क्षिप्रमुपाहरत् ।लक्ष्मणस्यात्मनश्चैव रामस्तेनाकरोज्जटाः ॥ ५६ ॥

Segmented

तत् क्षीरम् राज-पुत्राय गुहः क्षिप्रम् उपाहरत् लक्ष्मणस्य आत्मनः च एव रामस् तेन अकरोत् जटाः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
क्षीरम् क्षीर pos=n,g=n,c=2,n=s
राज राजन् pos=n,comp=y
पुत्राय पुत्र pos=n,g=m,c=4,n=s
गुहः गुह pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
उपाहरत् उपहृ pos=v,p=3,n=s,l=lan
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
रामस् राम pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
जटाः जटा pos=n,g=f,c=2,n=p