Original

इत्युक्त्वा वचनं सूतं सान्त्वयित्वा पुनः पुनः ।गुहं वचनमक्लीबं रामो हेतुमदब्रवीत् ।जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरमानय ॥ ५५ ॥

Segmented

इत्य् उक्त्वा वचनम् सूतम् सान्त्वयित्वा पुनः पुनः गुहम् वचनम् अक्लीबम् रामो हेतुमद् अब्रवीत् जटाः कृत्वा गमिष्यामि न्यग्रोध-क्षीरम् आनय

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्त्वा वच् pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
सान्त्वयित्वा सान्त्वय् pos=vi
पुनः पुनर् pos=i
पुनः पुनर् pos=i
गुहम् गुह pos=n,g=m,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अक्लीबम् अक्लीब pos=a,g=n,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
हेतुमद् हेतुमत् pos=a,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
जटाः जटा pos=n,g=f,c=2,n=p
कृत्वा कृ pos=vi
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
न्यग्रोध न्यग्रोध pos=n,comp=y
क्षीरम् क्षीर pos=n,g=n,c=2,n=s
आनय आनी pos=v,p=2,n=s,l=lot