Original

मम प्रियार्थं राज्ञश्च सरथस्त्वं पुरीं व्रज ।संदिष्टश्चासि यानर्थांस्तांस्तान्ब्रूयास्तथातथा ॥ ५४ ॥

Segmented

मम प्रिय-अर्थम् राज्ञः च स रथः त्वम् पुरीम् व्रज संदिष्टः च असि यान् अर्थान् तांस् तान् ब्रूयास् तथा तथा

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
pos=i
pos=i
रथः रथ pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
व्रज व्रज् pos=v,p=2,n=s,l=lot
संदिष्टः संदिश् pos=va,g=m,c=1,n=s,f=part
pos=i
असि अस् pos=v,p=2,n=s,l=lat
यान् यद् pos=n,g=m,c=2,n=p
अर्थान् अर्थ pos=n,g=m,c=2,n=p
तांस् तद् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
ब्रूयास् ब्रू pos=v,p=2,n=s,l=vidhilin
तथा तथा pos=i
तथा तथा pos=i