Original

नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसी ।कैकेयी प्रत्ययं गच्छेदिति रामो वनं गतः ॥ ५१ ॥

Segmented

नगरीम् त्वाम् गतम् दृष्ट्वा जननी मे यवीयसी कैकेयी प्रत्ययम् गच्छेद् इति रामो वनम् गतः

Analysis

Word Lemma Parse
नगरीम् नगरी pos=n,g=f,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
जननी जननी pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
यवीयसी यवीयस् pos=a,g=f,c=1,n=s
कैकेयी कैकेयी pos=n,g=f,c=1,n=s
प्रत्ययम् प्रत्यय pos=n,g=m,c=2,n=s
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
रामो राम pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part