Original

जानामि परमां भक्तिं मयि ते भर्तृवत्सल ।शृणु चापि यदर्थं त्वां प्रेषयामि पुरीमितः ॥ ५० ॥

Segmented

जानामि परमाम् भक्तिम् मयि ते भर्तृ-वत्सल शृणु च अपि यद्-अर्थम् त्वाम् प्रेषयामि पुरीम् इतः

Analysis

Word Lemma Parse
जानामि ज्ञा pos=v,p=1,n=s,l=lat
परमाम् परम pos=a,g=f,c=2,n=s
भक्तिम् भक्ति pos=n,g=f,c=2,n=s
मयि मद् pos=n,g=,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
भर्तृ भर्तृ pos=n,comp=y
वत्सल वत्सल pos=a,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
pos=i
अपि अपि pos=i
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रेषयामि प्रेषय् pos=v,p=1,n=s,l=lat
पुरीम् पुरी pos=n,g=f,c=2,n=s
इतः इतस् pos=i