Original

ततः कलापान्संनह्य खड्गौ बद्ध्वा च धन्विनौ ।जग्मतुर्येन तौ गङ्गां सीतया सह राघवौ ॥ ५ ॥

Segmented

ततः कलापान् संनह्य खड्गौ बद्ध्वा च धन्विनौ जग्मतुः येन तौ गङ्गाम् सीतया सह राघवौ

Analysis

Word Lemma Parse
ततः ततस् pos=i
कलापान् कलाप pos=n,g=m,c=2,n=p
संनह्य संनह् pos=vi
खड्गौ खड्ग pos=n,g=m,c=2,n=d
बद्ध्वा बन्ध् pos=vi
pos=i
धन्विनौ धन्विन् pos=a,g=m,c=1,n=d
जग्मतुः गम् pos=v,p=3,n=d,l=lit
येन यद् pos=n,g=m,c=3,n=s
तौ तद् pos=n,g=m,c=1,n=d
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
सीतया सीता pos=n,g=f,c=3,n=s
सह सह pos=i
राघवौ राघव pos=n,g=m,c=1,n=d